Hanuman Mantras and Kirtans

Listen to Hanuman Kirtans and Mantras. Hanuman is Parama Bhakta, the Highest of Rama Devotees. Hanuman is Mahavira, Greatest of all Heroes. By listening to Hanuman Kirtans and Mantras you can feel Hanuman's blessings. Listen to Hanuman Chalisa in different tunes, by different Kirtanists. Recordings from Yoga Vidya Ashram Germany http://wiki.yoga-vidya.de.

https://blog.yoga-vidya.de/tag/hanuman-mantra-mp3/

subscribe
share






Hanuman Chalisa Mantrasingen mit Vani Devi


Vani Devi singt die Hanuman Chalisa, das von Tulsidas (1532-1623) in der Awadhi Sprache geschrieben wurde.  „Chalisa“ leitet sich von dem Hindi Wort „chalis“ ab, das schlicht vierzig bedeutet und da der Kirtan um Hanuman vierzig Strophen hat, bekam dieser Kirtan den Titel Hanuman Chalisa.  Hier ist der komplette Text zum Mitsingen:
Shrīguru Charana Saroja Raja

Nija Mana Mukura Sudhāri

Baranau Raghubara Vimala Jasu

Jo Dāyaku Phala Chāri

Buddhihīna Tanu Jānike

Sumirau Pavana-Kumāra

Bala Budhi Vidyā Dehu Mohi

Harahu Kalesa Bikāra
Jay Hanumāna Jnāna Guna Sāga-ra

Jay Kapīsa Tihu Loka Ujāgara
Rāma Dūta Atulita Bala Dhāmā

Anjani-Putra Pavanasuta Nāmā
Mahābīra Bikrama Bajarangī

Kumati Nivāra Sumati Ke Sangi
Kanchana Barana Birāja Subesā

Kānana Kundala Kunchita Kesā
Hātha Bajra Au Dhvajā Birājai

Kāndhe Mūmja Janeeu Sājai
Shankara Suvana Kesari-Nandana

Teja Pratāpa Mahā Jaga Bandana
Vidyāvāna Gunī Ati Chātura

Rāma Kāja Karibe Ko ātura
Prabhu Charitra Sunibe Ko Rasiya

Rāma Lakhana Sītā Mana Basiyā
Sūkshma Rūpa Dhari Siyahin Dikhāvā

Bikata Rūpa Dhari Lanka Jarāvā
Bhīma Rūpa Dhari Asura Samhāre

Rāmachandra Ke Kāja Samvāre
Lāya Sajīvana Lakhana Jiyāye

Sriraghubīra Harasi Ura Lāye
Raghupati Kīnhin Bahuta Badāi

Tuma Mama Priya Bharatahi

Sama Bhāi
Sasara Bada Tumharo Jasa Gāvaim

Asa Kahi Shrīpati Kantha Lagā-vaim
Sanakādika Brahmādi Munīsā

Nārada Shārada Sahita Ahisā
Yama Kubera Digapāla Jahām Te

Kabi Kobida Kahi Sake Kahām Te
Tuma Upkāra Sugrīvahim Kīnhā

Rāma Milāya Rāja Pada Dīnhā
Tumharo Mantra Bibhīshana Mānā

Lankeshwara Bhaye Saba Jaga Jānā
Juga Sahasra Jojana Para Bhānū

Lilyo Tāhi Madhura Phala Jānū
Prabhu Mudrikā Meli Mukha Māhim

Jaladhi Lānghi Gaye Acharaja Nāhim
Durgama Kāja Jagata Ke Jete

Sugama Anugraha Tumhare Tete
Rāma Duāre Tuma Rakhvāre

Hota Na Ajnā Binu Paisāre
Saba Sukha Lahai Tumhārī

Saranā

Tuma Rakshaka Kāhū Ko Dara Nā
Āpana Teja Samhāro āpai

Tinon Loka Hānka Te Kāmpai
Bhūta Pisācha Nikata Nahim āvai

Mahābīra Jaba Nāma Sunāvai
Nāsai Roga Hared Saba Pīrā

Japata Nirantara Hanumata Bīrā
Sankata Tein Hanumāna Chhudā-vai

Mana Krama Bachana Dhyāna Jo Lāvai
Saba Para Rāma Tapasvī Rājā

Tina Ke Kāja Sakala Tuma Sājā
Aura Mano Ratha Jo Koi Lāvai

Soi Amita Jīvana Phala Pāvai
Chārom Juga Paratāpa Tumhārā

Hai Parasiddha Jagata Ujiyārā
Sādhu Santa Ke Tuma Rakhavāre

Asura Nikandana Rāma Dulāre
Ashta Siddhi Nau Nidhi Ke Dātā

Asa Bara Dīna Jānakī¬ Mātā
Rāma Rasāyana Tumhare Pāsā

Sadā Raho Raghupati Ke Dāsā
Tumhare Bhajana Rāma Ko Bhāvai

Janama Janama Ke Dukha

Bisarāvai
Anta Kāla Raghubara Pura Jāi

Jahām Janam Hari-Bhakta Kahāi
Aura Devatā Chitta Na Dharai

Hanumata Sei Sarba Sukha Karai
Sankata Katai Mitai Saba Pirā

Jo Sumirai Hanumata Balabīrā
Jai Jai Jai Hanumāna Gosāi

Kripā Karahu Guru Deva Ki Nāim
Jo Shata Bāra Pātha Kara Koi

Chuutahi Bandi Mahā Sukha Hoi
Jo Yaha Padhai Hanumāna Chalīsā

Hoya Siddhi Sākhi Gaurisā
Tulasīdāsa Sadā Hari Cherā

Kījai Nātha Hridaya Maha Derā
Pavana Tanaya Sankata Harana


fyyd: Podcast Search Engine
share








 March 31, 2017  10m